Original

इरावानथ संक्रुद्धः श्रुतायुषममर्षणम् ।प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः ॥ ६६ ॥

Segmented

इरावान् अथ संक्रुद्धः श्रुतायुषम् अमर्षणम् प्रत्युद्ययौ रणे यत्तो यत्-रूपतरम् ततः

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अथ अथ pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
श्रुतायुषम् श्रुतायुस् pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
यत् यत् pos=va,comp=y,f=part
रूपतरम् रूपतर pos=a,g=m,c=2,n=s
ततः ततस् pos=i