Original

श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् ।शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः ॥ ६५ ॥

Segmented

श्रुतकर्मा ततः क्रुद्धः काम्बोजानाम् महा-रथम् शरैः बहुभिः आनर्छद् दारयन्न् इव सर्वशः

Analysis

Word Lemma Parse
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
काम्बोजानाम् काम्बोज pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आनर्छद् ऋछ् pos=v,p=3,n=s,l=lit
दारयन्न् दारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सर्वशः सर्वशस् pos=i