Original

सुदक्षिणस्तु समरे साहदेविं महारथम् ।विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥ ६४ ॥

Segmented

सुदक्षिणः तु समरे साहदेविम् महा-रथम् विद्ध्वा न अकम्पयत वै मैनाकम् इव पर्वतम्

Analysis

Word Lemma Parse
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
साहदेविम् साहदेवि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
pos=i
अकम्पयत कम्पय् pos=v,p=3,n=s,l=lan
वै वै pos=i
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s