Original

शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे ।व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः ॥ ६२ ॥

Segmented

शकुनिः प्रतिविन्ध्यम् तु प्रतिविध्यन्तम् आहवे व्यदारयत् महा-प्राज्ञः शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
तु तु pos=i
प्रतिविध्यन्तम् प्रतिव्यध् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
व्यदारयत् विदारय् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p