Original

यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः ।व्यदारयत संग्रामे मघवानिव दानवम् ॥ ६१ ॥

Segmented

यौधिष्ठिरः तु संक्रुद्धः सौबलम् निशितैः शरैः व्यदारयत संग्रामे मघवान् इव दानवम्

Analysis

Word Lemma Parse
यौधिष्ठिरः यौधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सौबलम् सौबल pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
व्यदारयत विदारय् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
दानवम् दानव pos=n,g=m,c=2,n=s