Original

शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी ।अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् ॥ ६० ॥

Segmented

शकुनिः प्रतिविन्ध्यम् तु पराक्रान्तम् पराक्रमी अभ्यद्रवत राज-इन्द्र मत्तो मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
तु तु pos=i
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s