Original

तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे ।बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ॥ ६ ॥

Segmented

तस्मिन् समुदिते शब्दे तुमुले लोम-हर्षणे बभूव रथ-निर्घोषः पर्जन्य-निनद-उपमः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
समुदिते समुदि pos=va,g=m,c=7,n=s,f=part
शब्दे शब्द pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s