Original

सुशर्मा तु महाराज चेकितानं महारथम् ।महता शरवर्षेण वारयामास संयुगे ॥ ५८ ॥

Segmented

सुशर्मा तु महा-राज चेकितानम् महा-रथम् महता शर-वर्षेण वारयामास संयुगे

Analysis

Word Lemma Parse
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s