Original

सुशर्माणं नरव्याघ्रं चेकितानो महारथः ।अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी ॥ ५७ ॥

Segmented

सुशर्माणम् नर-व्याघ्रम् चेकितानो महा-रथः अभ्यद्रवत् सु संक्रुद्धः पाण्डव-अर्थे पराक्रमी

Analysis

Word Lemma Parse
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
चेकितानो चेकितान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s