Original

विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः ।सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥ ५६ ॥

Segmented

विकर्णः सुतसोमम् तु विद्ध्वा न अकम्पयत् शरैः सुतसोमो विकर्णम् च तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
तु तु pos=i
विद्ध्वा व्यध् pos=vi
pos=i
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
सुतसोमो सुतसोम pos=n,g=m,c=1,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan