Original

विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् ।अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ॥ ५५ ॥

Segmented

विकर्णः तु सुतः ते सुतसोमम् महा-बलम् अभ्ययात् जवनैः अश्वैस् ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैस् अश्व pos=n,g=m,c=3,n=p
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan