Original

तयोः समभवद्युद्धं घोररूपं सुदारुणम् ।ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव ॥ ५४ ॥

Segmented

तयोः समभवद् युद्धम् घोर-रूपम् सु दारुणम् ईक्षितृ-प्रीति-जननम् शुक्र-अङ्गारकयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
ईक्षितृ ईक्षितृ pos=a,comp=y
प्रीति प्रीति pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
शुक्र शुक्र pos=n,comp=y
अङ्गारकयोः अङ्गारक pos=n,g=m,c=6,n=d
इव इव pos=i