Original

ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः ।ताडयामास समरे स च तं प्रत्यविध्यत ॥ ५३ ॥

Segmented

ततः सैन्धवको राजा द्रुपदम् विशिखैः त्रिभिः ताडयामास समरे स च तम् प्रत्यविध्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
सैन्धवको सैन्धवक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan