Original

विरथावसियुद्धाय समीयतुरमर्षणौ ।तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥ ५१ ॥

Segmented

विरथौ असि-युद्धाय समीयतुः अमर्षणौ तयोः तत् अभवद् युद्धम् घोर-रूपम् सु दारुणम्

Analysis

Word Lemma Parse
विरथौ विरथ pos=a,g=m,c=1,n=d
असि असि pos=n,comp=y
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समीयतुः समि pos=v,p=3,n=d,l=lit
अमर्षणौ अमर्षण pos=a,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
तत् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s