Original

गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् ।तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै ॥ ५० ॥

Segmented

गौतमम् केकयः क्रुद्धः शर-वृष्ट्या अभ्यपूरयत् तौ अन्योन्यम् हयान् हत्वा धनुषी विनिकृत्य वै

Analysis

Word Lemma Parse
गौतमम् गौतम pos=n,g=m,c=2,n=s
केकयः केकय pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
अभ्यपूरयत् अभिपूरय् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
धनुषी धनुस् pos=n,g=n,c=2,n=d
विनिकृत्य विनिकृत् pos=vi
वै वै pos=i