Original

भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् ।छादयामास समरे मेघः सूर्यमिवोदितम् ॥ ४८ ॥

Segmented

भगदत्तः ततस् तूर्णम् विराटम् पृथिवीपतिम् छादयामास समरे मेघः सूर्यम् इव उदितम्

Analysis

Word Lemma Parse
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
विराटम् विराट pos=n,g=m,c=2,n=s
पृथिवीपतिम् पृथिवीपति pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
मेघः मेघ pos=n,g=m,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part