Original

विराटो भगदत्तेन शरवर्षेण ताडितः ।अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् ॥ ४७ ॥

Segmented

विराटो भगदत्तेन शर-वर्षेण ताडितः अभ्यवर्षत् सु संक्रुद्धः मेघो वृष्ट्या इव अचलम्

Analysis

Word Lemma Parse
विराटो विराट pos=n,g=m,c=1,n=s
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
मेघो मेघ pos=n,g=m,c=1,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s