Original

भगदत्तं रणे शूरं विराटो वाहिनीपतिः ।अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥ ४६ ॥

Segmented

भगदत्तम् रणे शूरम् विराटो वाहिनीपतिः अभ्ययात् त्वरितो राजंस् ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
विराटो विराट pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
त्वरितो त्वरित pos=a,g=m,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan