Original

सायकेन सुपीतेन तीक्ष्णेन निशितेन च ।तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥ ४५ ॥

Segmented

सायकेन सु पीतेन तीक्ष्णेन निशितेन च तौ जघ्नतुः तदा अन्योन्यम् शरैः बहुविधैः मृधे

Analysis

Word Lemma Parse
सायकेन सायक pos=n,g=m,c=3,n=s
सु सु pos=i
पीतेन पीत pos=a,g=m,c=3,n=s
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i
तौ तद् pos=n,g=m,c=1,n=d
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
मृधे मृध pos=n,g=m,c=7,n=s