Original

नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् ।शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥ ४४ ॥

Segmented

नाराचेन सु तीक्ष्णेन भृशम् विद्ध्वा व्यकम्पयत् शिखण्डी अपि ततो राजन् द्रोणपुत्रम् अताडयत्

Analysis

Word Lemma Parse
नाराचेन नाराच pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
भृशम् भृशम् pos=i
विद्ध्वा व्यध् pos=vi
व्यकम्पयत् विकम्पय् pos=v,p=3,n=s,l=lan
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan