Original

शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली ।अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ॥ ४३ ॥

Segmented

शिखण्डी समरे राजन् द्रौणिम् अभ्युद्ययौ बली अश्वत्थामा ततः क्रुद्धः शिखण्डिनम् अवस्थितम्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अभ्युद्ययौ अभ्युद्या pos=v,p=3,n=s,l=lit
बली बलिन् pos=a,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part