Original

व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ ।यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ ४२ ॥

Segmented

व्यभ्राजेताम् ततस् तौ तु संयुगे शर-विक्षतौ यथा देवासुरे युद्धे बल-शक्रौ महा-बलौ

Analysis

Word Lemma Parse
व्यभ्राजेताम् विभ्राज् pos=v,p=3,n=d,l=lan
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
विक्षतौ विक्षन् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
बल बल pos=n,comp=y
शक्रौ शक्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d