Original

अलम्बुसस्तु समरे भैमसेनिं महाबलम् ।बहुधा वारयामास शरैः संनतपर्वभिः ॥ ४१ ॥

Segmented

अलम्बुषः तु समरे भैमसेनिम् महा-बलम् बहुधा वारयामास शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
बहुधा बहुधा pos=i
वारयामास वारय् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p