Original

घटोत्कचस्तु संक्रुद्धो राक्षसं तं महाबलम् ।नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥ ४० ॥

Segmented

घटोत्कचः तु संक्रुद्धो राक्षसम् तम् महा-बलम् नवत्या सायकैः तीक्ष्णैः दारयामास भारत

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
दारयामास दारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s