Original

तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ ।पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः ॥ ४ ॥

Segmented

तलत्र-अभिहताः च एव ज्या-शब्दाः भरत-ऋषभ पत्तीनाम् पाद-शब्दाः च वाजिनाम् च महा-स्वनाः

Analysis

Word Lemma Parse
तलत्र तलत्र pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
ज्या ज्या pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
पाद पाद pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p