Original

राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः ।अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥ ३९ ॥

Segmented

राक्षसम् क्रूर-कर्माणम् क्रूर-कर्मा घटोत्कचः अलम्बुसम् प्रत्युदियाद् बलम् शक्र इव आहवे

Analysis

Word Lemma Parse
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रूर क्रूर pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
प्रत्युदियाद् प्रत्युदि pos=v,p=3,n=s,l=vidhilin
बलम् बल pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s