Original

तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः ।समीयतुः सुसंक्रुद्धावङ्गारकबुधाविव ॥ ३८ ॥

Segmented

तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुः मुहुः समीयतुः सु संक्रुद्धौ अङ्गारक-बुधौ इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
नर्दन्तौ नर्द् pos=va,g=m,c=1,n=d,f=part
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
समीयतुः समि pos=v,p=3,n=d,l=lit
सु सु pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
अङ्गारक अङ्गारक pos=n,comp=y
बुधौ बुध pos=n,g=m,c=1,n=d
इव इव pos=i