Original

चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः ।विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥ ३७ ॥

Segmented

चेदि-राजः तु संक्रुद्धो बाह्लीकम् नवभिः शरैः विव्याध समरे तूर्णम् मत्तो मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
बाह्लीकम् वाह्लीक pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s