Original

बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् ।शरैर्बहुभिरानर्छत्सिंहनादमथानदत् ॥ ३६ ॥

Segmented

वाह्लीकः तु ततो राजन् धृष्टकेतुम् अमर्षणम् शरैः बहुभिः आनर्छत् सिंहनादम् अथ अनदत्

Analysis

Word Lemma Parse
वाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan