Original

बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते ।अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥ ३५ ॥

Segmented

बाह्लीकम् तु रणे क्रुद्धम् क्रुध्-रूपः विशाम् पते अभ्यद्रवद् अमेय-आत्मा धृष्टकेतुः महा-रथः

Analysis

Word Lemma Parse
बाह्लीकम् वाह्लीक pos=n,g=m,c=2,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s