Original

तयोः समभवद्युद्धं घोररूपं विशां पते ।दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव ॥ ३४ ॥

Segmented

तयोः समभवद् युद्धम् घोर-रूपम् विशाम् पते दृप्तयोः समरे तूर्णम् वृत्र-वासवयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दृप्तयोः दृप् pos=va,g=m,c=6,n=d,f=part
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i