Original

तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् ।सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥ ३३ ॥

Segmented

तस्य वै दक्षिणम् वीरो निर्बिभेद रणे भुजम् सौमदत्तिः तथा शङ्खम् जत्रु-देशे समाहनत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
तथा तथा pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
समाहनत् समाहन् pos=v,p=3,n=s,l=lun