Original

सौमदत्तिं रणे शङ्खो रभसं रभसो युधि ।प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३२ ॥

Segmented

सौमदत्तिम् रणे शङ्खो रभसम् रभसो युधि प्रत्युद्ययौ महा-राज तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
शङ्खो शङ्ख pos=n,g=m,c=1,n=s
रभसम् रभस pos=n,g=m,c=2,n=s
रभसो रभस pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan