Original

अथान्यद्धनुरादाय सायकांश्च चतुर्दश ।द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ।तावन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम् ॥ ३१ ॥

Segmented

अथ अन्यत् धनुः आदाय सायकान् च चतुर्दश द्रोणम् द्रुपद-पुत्रः तु प्रतिविव्याध संयुगे तौ अन्योन्यम् सु संक्रुद्धौ चक्रतुः सु भृशम् रणम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सायकान् सायक pos=n,g=m,c=2,n=p
pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
द्रुपद द्रुपद pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
सु सु pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
चक्रतुः कृ pos=v,p=3,n=d,l=lit
सु सु pos=i
भृशम् भृश pos=a,g=m,c=2,n=s
रणम् रण pos=n,g=m,c=2,n=s