Original

शरं चैव महाघोरं कालदण्डमिवापरम् ।प्रेषयामास समरे सोऽस्य काये न्यमज्जत ॥ ३० ॥

Segmented

शरम् च एव महा-घोरम् काल-दण्डम् इव अपरम् प्रेषयामास समरे सो ऽस्य काये न्यमज्जत

Analysis

Word Lemma Parse
शरम् शर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
काये काय pos=n,g=m,c=7,n=s
न्यमज्जत निमज्ज् pos=v,p=3,n=s,l=lan