Original

आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह ।जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥ ३ ॥

Segmented

आसीत् किलकिला-शब्दः तल-शङ्ख-रवैः सह जज्ञिरे सिंहनादाः च शूराणाम् प्रतिगर्जताम्

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
किलकिला किलकिला pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
तल तल pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
सह सह pos=i
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p
pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
प्रतिगर्जताम् प्रतिगर्ज् pos=va,g=m,c=6,n=p,f=part