Original

ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः ।छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ २८ ॥

Segmented

ततो मद्र-ईश्वरम् राजा शरैः संनत-पर्वभिः छादयामास संक्रुद्धस् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मद्र मद्र pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
राजा राज् pos=n,g=m,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
संक्रुद्धस् संक्रुध् pos=va,g=m,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan