Original

तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः ।अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥ २७ ॥

Segmented

तद् अपास्य धनुः छिन्नम् कुन्ती-पुत्रः युधिष्ठिरः अन्यत् कार्मुकम् आदाय वेगवद् बलवत्तरम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वेगवद् वेगवत् pos=a,g=n,c=2,n=s
बलवत्तरम् बलवत्तर pos=a,g=n,c=2,n=s