Original

तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ ।त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥ २५ ॥

Segmented

तौ अन्योन्यम् समासाद्य समरे युद्ध-दुर्मदौ त्रासयेताम् शरैः घोरैः कृत-प्रतिकृ-एषिनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदौ दुर्मद pos=a,g=m,c=1,n=d
त्रासयेताम् त्रासय् pos=v,p=3,n=d,l=vidhilin
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
एषिनः एषिन् pos=a,g=m,c=1,n=d