Original

सहदेवस्ततो वीरो दुर्मुखस्य महाहवे ।शरेण भृशतीक्ष्णेन पातयामास सारथिम् ॥ २४ ॥

Segmented

सहदेवः ततस् वीरो दुर्मुखस्य महा-आहवे शरेण भृश-तीक्ष्णेन पातयामास सारथिम्

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वीरो वीर pos=n,g=m,c=1,n=s
दुर्मुखस्य दुर्मुख pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
शरेण शर pos=n,g=m,c=3,n=s
भृश भृश pos=a,comp=y
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s