Original

दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् ।विव्याध शरवर्षेण यतमानं महाहवे ॥ २३ ॥

Segmented

दुर्मुखः सहदेवम् तु प्रत्युद्याय महा-बलम् विव्याध शर-वर्षेण यतमानम् महा-आहवे

Analysis

Word Lemma Parse
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
तु तु pos=i
प्रत्युद्याय प्रत्युद्या pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s