Original

पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे ।युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् ॥ २२ ॥

Segmented

पुत्रः तु तव दुर्धर्षो नकुलस्य महा-आहवे युग-ईषाम् चिच्छिदे बाणैः ध्वजम् च एव न्यपातयत्

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
युग युग pos=n,comp=y
ईषाम् ईषा pos=n,g=f,c=2,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan