Original

तस्य माद्रीसुतः केतुं सशरं च शरासनम् ।चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ।अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् ॥ २१ ॥

Segmented

तस्य माद्री-सुतः केतुम् स शरम् च शरासनम् अथ एनम् पञ्चविंशत्या क्षुद्रकाणाम् समार्दयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
pos=i
शरम् शर pos=n,g=m,c=2,n=s
pos=i
शरासनम् शरासन pos=n,g=m,c=2,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
क्षुद्रकाणाम् क्षुद्रक pos=n,g=m,c=6,n=p
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan