Original

दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् ।अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ॥ २० ॥

Segmented

दुःशासनः तु नकुलम् प्रत्युद्याय महा-रथम् अविध्यत् निशितैः बाणैः बहुभिः मर्म-भेदिन्

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
प्रत्युद्याय प्रत्युद्या pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p