Original

कुरूणां पाण्डवानां च संग्रामे विजिगीषताम् ।सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ॥ २ ॥

Segmented

कुरूणाम् पाण्डवानाम् च संग्रामे विजिगीषताम् सिंहानाम् इव संह्रादो दिवम् उर्वीम् च नादयन्

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विजिगीषताम् विजिगीष् pos=va,g=m,c=6,n=p,f=part
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
इव इव pos=i
संह्रादो संह्राद pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
pos=i
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part