Original

मानिनं समरे दृप्तं कृतवैरं महारथम् ।भीमसेनस्तव सुतं दुर्योधनमयोधयत् ॥ १७ ॥

Segmented

मानिनम् समरे दृप्तम् कृत-वैरम् महा-रथम् भीमसेनः ते सुतम् दुर्योधनम् अयोधयत्

Analysis

Word Lemma Parse
मानिनम् मानिन् pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
दृप्तम् दृप् pos=va,g=m,c=2,n=s,f=part
कृत कृ pos=va,comp=y,f=part
वैरम् वैर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan