Original

अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः ।ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ।अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ॥ १६ ॥

Segmented

अथ अपराभ्याम् भल्लाभ्याम् पीताभ्याम् अरि-मर्दनः अन्योन्यम् च शरैः तीक्ष्णैः क्रुद्धौ राजन् ततक्षतुः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपराभ्याम् अपर pos=n,g=m,c=3,n=d
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
पीताभ्याम् पीत pos=a,g=m,c=3,n=d
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit