Original

सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ ।बृहद्बलं महाराज विव्याध नवभिः शरैः ॥ १५ ॥

Segmented

सौभद्रः तु ततः क्रुद्धः पातिते रथ-सारथि बृहद्बलम् महा-राज विव्याध नवभिः शरैः

Analysis

Word Lemma Parse
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पातिते पातय् pos=va,g=m,c=7,n=s,f=part
रथ रथ pos=n,comp=y
सारथि सारथि pos=n,g=m,c=7,n=s
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p