Original

अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् ।ततः कोसलको राजा सौभद्रस्य विशां पते ।ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ॥ १४ ॥

Segmented

अभिमन्युः महा-इष्वासः बृहद्बलम् अयोधयत् ततः कोसलको राजा सौभद्रस्य विशाम् पते

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
बृहद्बलम् बृहद्बल pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कोसलको कोसलक pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s