Original

सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् ।आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ॥ १२ ॥

Segmented

सात्यकिः कृतवर्माणम् कृतवर्मा च सात्यकिम् आनर्छतुः शरैः घोरैस् तक्षमाणौ परस्परम्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
आनर्छतुः ऋछ् pos=v,p=3,n=d,l=lit
शरैः शर pos=n,g=m,c=3,n=p
घोरैस् घोर pos=a,g=m,c=3,n=p
तक्षमाणौ तक्ष् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s